A 1252-17(2) Hanubhairavapūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1252/17
Title: Hanubhairavapūjāpaddhati
Dimensions: 32.5 x 13 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/582
Remarks:


Reel No. A 1252-17 Inventory No.: 94961, 94962

Title Hanubhairavapūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 32.5 x 13.0 cm

Folios 20

Lines per Folio 9

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/582

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāyai namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

śrīśrīśrīhanubhairavāya namaḥ || (2)

atha devārccanaṃ kārayet || ||

tritatvenācamya ||

hrāṃ ātmatatvāya svāhā ||

hrīṃ vidyātatvāya svā(3)hā ||

hruṃ śivatatvāya svāhā || ||

guru namaskāra ||

aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ ||

akhaṇḍamaṇḍalākāraṃ vyāptaṃ (4) yena carācaraṃ |

tat padaṃ darśitaṃ yena tasmai śrīguruve namaḥ ||

gurur brahmā guru viṣṇu guru deva(5) maheśvaraṃ |

guru deva jagatsarvvaṃ tasmai śrīguruve namaḥ || (fol. 1v1-5)

iti śrīśi(fol. 15r6)vaśakti samarasatvaṃ mahāmāyāstotraṃ samāptaṃ || ||

iti śrīhalāyudha viracitaṃ śrīhanubhairavastotraṃ samāptaḥ || || (fol. 18v9)

End

yajamāna ādina mālakostā svāna biya (fol. 20r6) || ||

vācana laṃkha kāyāva tava || mohanī taya || ||

laṃkhana hāya || ūkāraṃ || ceta || (7) śrīkhaṇḍa || sidhara ||

vīreśvarī || mohanī || trailokyamohanī || svāna taya ||

namaste ha(8)nurudrāyatyādi ||

svāna mālakostā biya || ||

astra(!) mantra visarjja || ||

nośiya || bali bho(9)kaluya || ||

sākṣi thāya || (fol. 20r5-9)

Colophon

iti śrīhanubhairavapūjāparddhati samāptaḥ || (fol. 20r9)

Microfilm Details

Reel No. A 1252/17

Date of Filming 20-07-1987

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 26-06-2006

Bibliography